Original

व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः ।वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥ २२ ॥

Segmented

व्यासः च भगवान् विप्रो देव-ऋषि-गण-पूजितः वृतः शिष्यैः महा-तेजाः दर्शयामास तम् नृपम्

Analysis

Word Lemma Parse
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s