Original

स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ २० ॥

Segmented

स तैः परिवृतो राजा शुशुभे ऽतीव कौरवः बिभ्रद् ब्राह्मीम् श्रियम् दीप्ताम् देवैः इव बृहस्पतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
ऽतीव अतीव pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
बिभ्रद् भृ pos=va,g=n,c=1,n=s,f=part
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s