Original

तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।विचित्रपदसंचारा नानाश्रुतिभिरन्विताः ॥ २ ॥

Segmented

तत्र तत्र कथाः च आसन् तेषाम् धर्म-अर्थ-लक्षण विचित्र-पद-संचार नाना श्रुति अन्विताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
कथाः कथा pos=n,g=f,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
लक्षण लक्षण pos=n,g=f,c=1,n=p
विचित्र विचित्र pos=a,comp=y
पद पद pos=n,comp=y
संचार संचार pos=n,g=f,c=1,n=p
नाना नाना pos=i
श्रुति श्रुति pos=n,g=f,c=3,n=p
अन्विताः अन्वित pos=a,g=f,c=1,n=p