Original

भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् ।अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥ १९ ॥

Segmented

भीमसेन-आदयः च एव पाण्डवाः कौरव-ऋषभम् अभिवाद्य उपसंगृह्य निषेदुः पार्थिव-आज्ञया

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
उपसंगृह्य उपसंग्रह् pos=vi
निषेदुः निषद् pos=v,p=3,n=p,l=lit
पार्थिव पार्थिव pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s