Original

स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥ १८ ॥

Segmented

स तम् अभ्यर्च्य राजानम् नाम संश्राव्य च आत्मनः निषीद इति अभ्यनुज्ञातः बृस्याम् उपविवेश ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
नाम नाम pos=i
संश्राव्य संश्रावय् pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
निषीद निषद् pos=v,p=2,n=s,l=lot
इति इति pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
बृस्याम् बृसी pos=n,g=f,c=7,n=s
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
pos=i