Original

मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥ १७ ॥

Segmented

मातरम् च अविदूर-स्थाम् शिष्य-वत् प्रणताम् स्थिताम् कुन्तीम् ददर्श धर्म-आत्मा सततम् धर्म-चारिणीम्

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
अविदूर अविदूर pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
प्रणताम् प्रणम् pos=va,g=f,c=2,n=s,f=part
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s