Original

कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् ।ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥ १६ ॥

Segmented

कृत-आह्निकम् च राजानम् धृतराष्ट्रम् मनीषिणम् ददर्श आसीनम् अव्यग्रम् गान्धारी-सहितम् तदा

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आह्निकम् आह्निक pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
गान्धारी गान्धारी pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
तदा तदा pos=i