Original

एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥ १५ ॥

Segmented

एवम् स राजा धर्म-आत्मा परीत्य आश्रम-मण्डलम् वसु विश्राण्य तत् सर्वम् आयात् महीपतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परीत्य परी pos=vi
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=1,n=s
विश्राण्य तद् pos=n,g=n,c=2,n=s
तत् सर्व pos=n,g=n,c=2,n=s
सर्वम् पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
महीपतिः महीपति pos=n,g=m,c=1,n=s