Original

भाजनानि च लौहानि पात्रीश्च विविधा नृप ।यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥ १४ ॥

Segmented

भाजनानि च लौहानि पात्री च विविधा नृप यद् यद् इच्छति यावत् च यद् अन्यद् अपि काङ्क्षितम्

Analysis

Word Lemma Parse
भाजनानि भाजन pos=n,g=n,c=2,n=p
pos=i
लौहानि लौह pos=a,g=n,c=2,n=p
पात्री पात्री pos=n,g=f,c=2,n=p
pos=i
विविधा विविध pos=a,g=f,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
यावत् यावत् pos=i
pos=i
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part