Original

अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥ १३ ॥

Segmented

अजिनानि प्रवेणी च स्रुच्-स्रुवम् च महीपतिः कमण्डलून् तथा स्थालीः पिठराणि च भारत

Analysis

Word Lemma Parse
अजिनानि अजिन pos=n,g=n,c=2,n=p
प्रवेणी प्रवेणी pos=n,g=f,c=2,n=p
pos=i
स्रुच् स्रुच् pos=n,comp=y
स्रुवम् स्रू pos=n,g=f,c=2,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
कमण्डलून् कमण्डलु pos=n,g=m,c=2,n=p
तथा तथा pos=i
स्थालीः स्थाली pos=n,g=f,c=2,n=p
पिठराणि पिठर pos=n,g=n,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s