Original

ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥ १२ ॥

Segmented

ततः स राजा प्रददौ तापस-अर्थम् उपाहृतान् कलशान् काञ्चनान् राजन् तथा एव औदुम्बरान् अपि

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तापस तापस pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपाहृतान् उपाहृ pos=va,g=m,c=2,n=p,f=part
कलशान् कलश pos=n,g=m,c=2,n=p
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
औदुम्बरान् औदुम्बर pos=a,g=m,c=2,n=p
अपि अपि pos=i