Original

प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम् ।फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥ ११ ॥

Segmented

प्राधी-द्विज-घोषैः च क्वचित् क्वचिद् अलंकृतम् फल-मूल-समुद्वाहैः महद्भिः च उपशोभितम्

Analysis

Word Lemma Parse
प्राधी प्राधी pos=va,comp=y,f=part
द्विज द्विज pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
क्वचित् क्वचिद् pos=i
क्वचिद् क्वचिद् pos=i
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
समुद्वाहैः समुद्वाह pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
pos=i
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part