Original

केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥ १० ॥

Segmented

केकाभिः नीलकण्ठानाम् दात्यूहानाम् च कूजितैः कोकिलानाम् च कुहरैः शुभैः श्रुति-मनोहरैः

Analysis

Word Lemma Parse
केकाभिः केका pos=n,g=f,c=3,n=p
नीलकण्ठानाम् नीलकण्ठ pos=n,g=m,c=6,n=p
दात्यूहानाम् दात्यूह pos=n,g=m,c=6,n=p
pos=i
कूजितैः कूजित pos=n,g=n,c=3,n=p
कोकिलानाम् कोकिल pos=n,g=m,c=6,n=p
pos=i
कुहरैः कुहर pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
श्रुति श्रुति pos=n,comp=y
मनोहरैः मनोहर pos=a,g=n,c=3,n=p