Original

इयं पुनः पद्मदलायताक्षी मध्यं वयः किंचिदिव स्पृशन्ती ।नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ ९ ॥

Segmented

इयम् पुनः पद्म-दल-आयत-अक्षी मध्यम् वयः किंचिद् इव स्पृशन्ती नीलोत्पल-आभा पुर-देवता इव कृष्णा स्थिता मूर्तिमती इव लक्ष्मीः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
पद्म पद्म pos=n,comp=y
दल दल pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
मध्यम् मध्य pos=a,g=n,c=2,n=s
वयः वयस् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इव इव pos=i
स्पृशन्ती स्पृश् pos=va,g=f,c=1,n=s,f=part
नीलोत्पल नीलोत्पल pos=n,comp=y
आभा आभ pos=a,g=f,c=1,n=s
पुर पुर pos=n,comp=y
देवता देवता pos=n,g=f,c=1,n=s
इव इव pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
मूर्तिमती मूर्तिमत् pos=a,g=f,c=1,n=s
इव इव pos=i
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s