Original

यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ्श्यामो युवा वारणयूथपाभः ।सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥ ७ ॥

Segmented

यः तु एष पार्श्वे ऽस्य महा-धनुष्मत् श्यामो युवा वारण-यूथप-आभः सिंह-उन्नत-अंसः गज-खेल-गामी पद्म-आयत-अक्षः ऽर्जुन एष वीरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
यूथप यूथप pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
उन्नत उन्नम् pos=va,comp=y,f=part
अंसः अंस pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
खेल खेल pos=a,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s