Original

अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः ।पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥ ६ ॥

Segmented

अयम् पुनः मत्त-गज-इन्द्र-गामी प्रतप्-चामीकर-शुद्ध-गौरः पृथु-आयत-अंसः पृथु-दीर्घ-बाहुः वृकोदरः पश्यत पश्यत एनम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मत्त मद् pos=va,comp=y,f=part
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
प्रतप् प्रतप् pos=va,comp=y,f=part
चामीकर चामीकर pos=n,comp=y
शुद्ध शुद्ध pos=a,comp=y
गौरः गौर pos=a,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
अंसः अंस pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
पश्यत पश् pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s