Original

य एष जाम्बूनदशुद्धगौरतनुर्महासिंह इव प्रवृद्धः ।प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायतास्यः कुरुराज एषः ॥ ५ ॥

Segmented

य एष जाम्बूनद-शुद्ध-गौर-तनुः महा-सिंहः इव प्रवृद्धः प्रचण्ड-घोणः पृथु-दीर्घ-नेत्रः ताम्र-आयत-आस्यः कुरुराज एषः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
शुद्ध शुद्ध pos=a,comp=y
गौर गौर pos=a,comp=y
तनुः तनु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
प्रचण्ड प्रचण्ड pos=a,comp=y
घोणः घोणा pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
कुरुराज कुरुराज pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s