Original

तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः ।संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥ ४ ॥

Segmented

तान् आचख्यौ तदा सूतः सर्वान् नाम-अभिनामन् संजयो द्रौपदीम् च एव सर्वाः च अन्याः कुरु-स्त्रियः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सूतः सूत pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
नाम नामन् pos=n,comp=y
अभिनामन् अभिनामन् pos=n,g=n,c=5,n=s
संजयो संजय pos=n,g=m,c=1,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
कुरु कुरु pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p