Original

तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः ।भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥ ३ ॥

Segmented

ते ऽब्रुवञ् ज्ञातुम् इच्छामः कतमो ऽत्र युधिष्ठिरः भीम-अर्जुन-यमाः च एव द्रौपदी च यशस्विनी

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवञ् ब्रू pos=v,p=3,n=p,l=lan
ज्ञातुम् ज्ञा pos=vi
इच्छामः इष् pos=v,p=1,n=p,l=lat
कतमो कतम pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमाः यम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s