Original

तापसैश्च महाभागैर्नानादेशसमागतैः ।द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥ २ ॥

Segmented

तापसैः च महाभागैः नाना देश-समागतैः द्रष्टुम् कुरु-पत्युः पुत्रान् पाण्डवान् पृथु-वक्षसः

Analysis

Word Lemma Parse
तापसैः तापस pos=n,g=m,c=3,n=p
pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
द्रष्टुम् दृश् pos=vi
कुरु कुरु pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पृथु पृथु pos=a,comp=y
वक्षसः वक्षस् pos=n,g=m,c=2,n=p