Original

योधेषु चाप्याश्रममण्डलं तं मुक्त्वा निविष्टेषु विमुच्य पत्रम् ।स्त्रीवृद्धबाले च सुसंनिविष्टे यथार्हतः कुशलं पर्यपृच्छत् ॥ १८ ॥

Segmented

योधेषु च अपि आश्रम-मण्डलम् तम् मुक्त्वा निविष्टेषु विमुच्य पत्रम् स्त्री-वृद्ध-बाले च सु संनिविष्टे यथार्हतः कुशलम् पर्यपृच्छत्

Analysis

Word Lemma Parse
योधेषु योध pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
निविष्टेषु निविश् pos=va,g=m,c=7,n=p,f=part
विमुच्य विमुच् pos=vi
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
वृद्ध वृद्ध pos=a,comp=y
बाले बाल pos=a,g=m,c=7,n=s
pos=i
सु सु pos=i
संनिविष्टे संनिविश् pos=va,g=m,c=7,n=s,f=part
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan