Original

एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः ।पप्रच्छ सर्वान्कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥ १७ ॥

Segmented

एवम् स राजा कुरु-वृद्ध-वर्यः समागतः तैः नरदेव-पुत्रैः पप्रच्छ सर्वान् कुशलम् तदानीम् गतेषु सर्वेषु अथ तापसेषु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
वृद्ध वृद्ध pos=a,comp=y
वर्यः वर्य pos=a,g=m,c=1,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
नरदेव नरदेव pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
तदानीम् तदानीम् pos=i
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
अथ अथ pos=i
तापसेषु तापस pos=n,g=m,c=7,n=p