Original

एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः ।सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥ १६ ॥

Segmented

एता यथामुख्यम् उदाहृता वो ब्राह्मण्य-भावात् ऋजु-बुद्धि-सत्त्व सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्र-पत्नीः सु विशुद्ध-सत्त्व

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=1,n=p
यथामुख्यम् यथामुख्यम् pos=i
उदाहृता उदाहृ pos=va,g=f,c=1,n=p,f=part
वो त्वद् pos=n,g=,c=6,n=p
ब्राह्मण्य ब्राह्मण्य pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
ऋजु ऋजु pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
सत्त्व सत्त्व pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
परिपृच्छ्यमाना परिप्रच्छ् pos=va,g=f,c=1,n=p,f=part
नरेन्द्र नरेन्द्र pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
सु सु pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
सत्त्व सत्त्व pos=n,g=f,c=1,n=p