Original

एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः ।राज्ञोऽस्य वृद्धस्य परंशताख्याः स्नुषा विवीरा हतपुत्रनाथाः ॥ १५ ॥

Segmented

एताः तु सीमन्त-शिरोरुह याः शुक्र-उत्तरीय नर-राज-पत्नीः राज्ञो ऽस्य वृद्धस्य परंशत-आख्याः स्नुषा विवीरा हत-पुत्र-नाथाः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
तु तु pos=i
सीमन्त सीमन्त pos=n,comp=y
शिरोरुह शिरोरुह pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
शुक्र शुक्र pos=n,comp=y
उत्तरीय उत्तरीय pos=n,g=f,c=1,n=p
नर नर pos=n,comp=y
राज राजन् pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
परंशत परंशत pos=a,comp=y
आख्याः आख्या pos=n,g=f,c=1,n=p
स्नुषा स्नुषा pos=n,g=f,c=1,n=p
विवीरा विवीर pos=a,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
पुत्र पुत्र pos=n,comp=y
नाथाः नाथ pos=n,g=f,c=1,n=p