Original

इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा ।भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥ १४ ॥

Segmented

इयम् तु निष्टप्-सुवर्ण-गौरी राज्ञो विराटस्य सुता स पुत्रा भार्या अभिमन्योः निहतो रणे यो द्रोण-आदिभिः तैः विरथो रथ-स्थैः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
तु तु pos=i
निष्टप् निष्टप् pos=va,comp=y,f=part
सुवर्ण सुवर्ण pos=n,comp=y
गौरी गौर pos=a,g=f,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विरथो विरथ pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p