Original

इन्दीवरश्यामतनुः स्थिता तु यैषापरासन्नमहीतले च ।भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥ १३ ॥

Segmented

इन्दीवर-श्याम-तनुः स्थिता तु या एषा अपरा आसन्न-मही-तले च भार्या मता माद्रवती-सुतस्य ज्येष्ठस्य सा इयम् कमल-आयत-अक्षी

Analysis

Word Lemma Parse
इन्दीवर इन्दीवर pos=n,comp=y
श्याम श्याम pos=a,comp=y
तनुः तनु pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
या यद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
अपरा अपर pos=n,g=f,c=1,n=s
आसन्न आसद् pos=va,comp=y,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
माद्रवती माद्रवती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कमल कमल pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s