Original

इयं च राज्ञो मगधाधिपस्य सुता जरासंध इति श्रुतस्य ।यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥ १२ ॥

Segmented

इयम् च राज्ञो मगध-अधिपस्य सुता जरासंध इति श्रुतस्य यवीयसो माद्रवती-सुतस्य भार्या मता चम्पक-दाम-गौरी

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
मगध मगध pos=n,comp=y
अधिपस्य अधिप pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
जरासंध जरासंध pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतस्य श्रु pos=va,g=m,c=6,n=s,f=part
यवीयसो यवीयस् pos=a,g=m,c=6,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
चम्पक चम्पक pos=n,comp=y
दाम दामन् pos=n,comp=y
गौरी गौर pos=a,g=f,c=1,n=s