Original

इयं स्वसा राजचमूपतेस्तु प्रवृद्धनीलोत्पलदामवर्णा ।पस्पर्ध कृष्णेन नृपः सदा यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥ ११ ॥

Segmented

इयम् स्वसा राज-चमू-पत्युः तु प्रवृद्ध-नीलोत्पल-दाम-वर्णा पस्पर्ध कृष्णेन नृपः सदा यो वृकोदरस्य एष परिग्रहो ऽग्र्यः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
चमू चमू pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
तु तु pos=i
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
नीलोत्पल नीलोत्पल pos=n,comp=y
दाम दामन् pos=n,comp=y
वर्णा वर्ण pos=n,g=f,c=1,n=s
पस्पर्ध स्पृध् pos=v,p=3,n=s,l=lit
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सदा सदा pos=i
यो यद् pos=n,g=m,c=1,n=s
वृकोदरस्य वृकोदर pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
परिग्रहो परिग्रह pos=n,g=m,c=1,n=s
ऽग्र्यः अग्र्य pos=a,g=m,c=1,n=s