Original

अस्यास्तु पार्श्वे कनकोत्तमाभा यैषा प्रभा मूर्तिमतीव गौरी ।मध्ये स्थितैषा भगिनी द्विजाग्र्या चक्रायुधस्याप्रतिमस्य तस्य ॥ १० ॥

Segmented

अस्याः तु पार्श्वे कनक-उत्तम-आभा या एषा प्रभा मूर्तिमती इव गौरी मध्ये स्थिता एषा भगिनी द्विज-अग्र्या चक्रायुधस्य अप्रतिमस्य तस्य

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
तु तु pos=i
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
कनक कनक pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
आभा आभ pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
मूर्तिमती मूर्तिमत् pos=a,g=f,c=1,n=s
इव इव pos=i
गौरी गौरी pos=n,g=f,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
द्विज द्विज pos=n,comp=y
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
चक्रायुधस्य चक्रायुध pos=n,g=m,c=6,n=s
अप्रतिमस्य अप्रतिम pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s