Original

वैशंपायन उवाच ।स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ ।राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ॥ १ ॥

Segmented

वैशंपायन उवाच स तैः सह नर-व्याघ्रैः भ्रातृभिः भरत-ऋषभ राजा रुचिर-पद्म-अक्षैः आसांचक्रे तदा आश्रमे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
नर नर pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रुचिर रुचिर pos=a,comp=y
पद्म पद्म pos=n,comp=y
अक्षैः अक्ष pos=n,g=m,c=3,n=p
आसांचक्रे आस् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s