Original

ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः ।सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ॥ ८ ॥

Segmented

ततस् ते सत्वरा जग्मुः पितुः दर्शन-काङ्क्षिणः सहदेवः तु वेगेन प्राधावद् येन सा पृथा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सत्वरा सत्वर pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
प्राधावद् प्रधाव् pos=v,p=3,n=s,l=lan
येन येन pos=i
सा तद् pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s