Original

तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा ।ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥ ७ ॥

Segmented

तैः आख्यातेन मार्गेण ततस् ते प्रययुः तदा ददृशुः च अविदूरे तान् सर्वान् अथ पदातयः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
आख्यातेन आख्या pos=va,g=m,c=3,n=s,f=part
मार्गेण मार्ग pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
तदा तदा pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
अविदूरे अविदूर pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अथ अथ pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p