Original

तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् ।पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥ ६ ॥

Segmented

तम् ऊचुः ते ततो वाक्यम् यमुनाम् अवगाहितुम् पुष्पाणाम् उदकुम्भस्य च अर्थे गत इति प्रभो

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अवगाहितुम् अवगाह् pos=vi
पुष्पाणाम् पुष्प pos=n,g=n,c=6,n=p
उदकुम्भस्य उदकुम्भ pos=n,g=m,c=6,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
गत गम् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s