Original

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् ।पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥ ५ ॥

Segmented

तान् अपृच्छत् ततो राजा क्व असौ कौरव-वंश-भृत् पिता ज्येष्ठो गतो ऽस्माकम् इति बाष्प-परिप्लुतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
वंश वंश pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽस्माकम् मद् pos=n,g=,c=6,n=p
इति इति pos=i
बाष्प बाष्प pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part