Original

ततस्तत्र समाजग्मुस्तापसा विविधव्रताः ।पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥ ४ ॥

Segmented

ततस् तत्र समाजग्मुः तापसाः विविध-व्रताः पाण्डवान् आगतान् द्रष्टुम् कौतूहल-समन्विताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत्र तत्र pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
तापसाः तापस pos=n,g=m,c=1,n=p
विविध विविध pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
द्रष्टुम् दृश् pos=vi
कौतूहल कौतूहल pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p