Original

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः ।शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥ ३ ॥

Segmented

आश्रमम् ते ततो जग्मुः धृतराष्ट्रस्य पाण्डवाः शून्यम् मृग-गण-आकीर्णम् कदली-वन-शोभितम्

Analysis

Word Lemma Parse
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शून्यम् शून्य pos=a,g=m,c=2,n=s
मृग मृग pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
कदली कदल pos=n,comp=y
वन वन pos=n,comp=y
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part