Original

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् ।दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥ २० ॥

Segmented

ततस् च आश्रमम् आगच्छत् सिद्ध-चारण-सेवितम् दिदृक्षुभिः समाकीर्णम् नभः-तारा-गणैः इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
दिदृक्षुभिः दिदृक्षु pos=a,g=m,c=3,n=p
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
नभः नभस् pos=n,comp=y
तारा तारा pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i