Original

स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः ।स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥ २ ॥

Segmented

स च पौर-जनः सर्वो ये च राष्ट्र-निवासिनः स्त्रियः च कुरु-मुख्यानाम् पद्भिः एव अन्वयुः तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
राष्ट्र राष्ट्र pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
कुरु कुरु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
पद्भिः पद् pos=n,g=m,c=3,n=p
एव एव pos=i
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
तदा तदा pos=i