Original

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः ।गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥ १९ ॥

Segmented

अभिवादितो वधूभिः च कृष्णा-आद्याभिः स पार्थिवः गान्धार्या सहितो धीमान् कुन्त्या च प्रत्यनन्दत

Analysis

Word Lemma Parse
अभिवादितो अभिवादय् pos=va,g=m,c=1,n=s,f=part
वधूभिः वधू pos=n,g=f,c=3,n=p
pos=i
कृष्णा कृष्णा pos=n,comp=y
आद्याभिः आद्य pos=a,g=f,c=3,n=p
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
pos=i
प्रत्यनन्दत प्रतिनन्द् pos=v,p=3,n=s,l=lan