Original

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः ।राजात्मानं गृहगतं पुरेव गजसाह्वये ॥ १८ ॥

Segmented

स तैः परिवृतो मेने हर्ष-बाष्प-आविल-ईक्षणः राजा आत्मानम् गृह-गतम् पुरा इव गजसाह्वये

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
मेने मन् pos=v,p=3,n=s,l=lit
हर्ष हर्ष pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
आविल आविल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
गृह गृह pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पुरा पुरा pos=i
इव इव pos=i
गजसाह्वये गजसाह्वय pos=n,g=n,c=7,n=s