Original

निवेदयामास तदा जनं तं नामगोत्रतः ।युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् ॥ १७ ॥

Segmented

निवेदयामास तदा जनम् तम् नाम-गोत्रात् युधिष्ठिरो नरपतिः स च एनान् प्रत्यपूजयत्

Analysis

Word Lemma Parse
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
जनम् जन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
नाम नामन् pos=n,comp=y
गोत्रात् गोत्र pos=n,g=n,c=5,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan