Original

ततो नार्यो नृसिंहानां स च योधजनस्तदा ।पौरजानपदाश्चैव ददृशुस्तं नराधिपम् ॥ १६ ॥

Segmented

ततो नार्यो नृसिंहानाम् स च योध-जनः तदा पौर-जानपदाः च एव ददृशुः तम् नराधिपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नार्यो नारी pos=n,g=f,c=1,n=p
नृसिंहानाम् नृसिंह pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
योध योध pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
तदा तदा pos=i
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s