Original

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा ।पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः ॥ १५ ॥

Segmented

सर्वेषाम् तोय-कलशाम् जगृहुः ते स्वयम् तदा पाण्डवा लब्ध-संज्ञाः ते मात्रा च आश्वासिताः पुनः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तोय तोय pos=n,comp=y
कलशाम् कलश pos=n,g=m,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
तदा तदा pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
लब्ध लभ् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
आश्वासिताः आश्वासय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i