Original

तान्राजा स्वरयोगेन स्पर्शेन च महामनाः ।प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥ १३ ॥

Segmented

तान् राजा स्वर-योगेन स्पर्शेन च महामनाः प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
स्वर स्वर pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s
प्रत्यभिज्ञाय प्रत्यभिज्ञा pos=vi
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
समाश्वासयत समाश्वासय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s