Original

अनन्तरं च राजानं भीमसेनमथार्जुनम् ।नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥ ११ ॥

Segmented

अनन्तरम् च राजानम् भीमसेनम् अथ अर्जुनम् नकुलम् च पृथा दृष्ट्वा त्वः उपचक्रमे

Analysis

Word Lemma Parse
अनन्तरम् अनन्तरम् pos=i
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
त्वः त्वर् pos=va,g=f,c=1,n=s,f=part
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit