Original

बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् ।गान्धार्याः कथयामास सहदेवमुपस्थितम् ॥ १० ॥

Segmented

बाहुभ्याम् सम्परिष्वज्य समुन्नाम्य च पुत्रकम् गान्धार्याः कथयामास सहदेवम् उपस्थितम्

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वज्य सम्परिष्वज् pos=vi
समुन्नाम्य समुन्नामय् pos=vi
pos=i
पुत्रकम् पुत्रक pos=n,g=m,c=2,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part