Original

वैशंपायन उवाच ।ततस्ते पाण्डवा दूरादवतीर्य पदातयः ।अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् ते पाण्डवा दूराद् अवतीर्य पदातयः अभिजग्मुः नरपतेः आश्रमम् विनय-आनताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
दूराद् दूरात् pos=i
अवतीर्य अवतृ pos=vi
पदातयः पदाति pos=n,g=m,c=1,n=p
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
नरपतेः नरपति pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
विनय विनय pos=n,comp=y
आनताः आनम् pos=va,g=m,c=1,n=p,f=part