Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।रथानीकेन महता निर्ययौ कुरुनन्दनः ॥ ८ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि रथ-अनीकेन महता निर्ययौ कुरु-नन्दनः

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
अनीकेन अनीक pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s