Original

ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः ।संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥ ७ ॥

Segmented

ततो द्विजैः वृतः श्रीमान् कुरुराजो युधिष्ठिरः संस्तूयमानो बहुभिः सूत-मागध-बन्दिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p