Original

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा ।अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया ॥ ५ ॥

Segmented

पौर-जानपदाः च एव यानैः बहुविधैः तथा अन्वयुः कुरु-राजानम् धृतराष्ट्र-दिदृक्षया

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यानैः यान pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
तथा तथा pos=i
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
कुरु कुरु pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s